| Singular | Dual | Plural |
Nominativo |
प्रणाशनम्
praṇāśanam
|
प्रणाशने
praṇāśane
|
प्रणाशनानि
praṇāśanāni
|
Vocativo |
प्रणाशन
praṇāśana
|
प्रणाशने
praṇāśane
|
प्रणाशनानि
praṇāśanāni
|
Acusativo |
प्रणाशनम्
praṇāśanam
|
प्रणाशने
praṇāśane
|
प्रणाशनानि
praṇāśanāni
|
Instrumental |
प्रणाशनेन
praṇāśanena
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनैः
praṇāśanaiḥ
|
Dativo |
प्रणाशनाय
praṇāśanāya
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनेभ्यः
praṇāśanebhyaḥ
|
Ablativo |
प्रणाशनात्
praṇāśanāt
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनेभ्यः
praṇāśanebhyaḥ
|
Genitivo |
प्रणाशनस्य
praṇāśanasya
|
प्रणाशनयोः
praṇāśanayoḥ
|
प्रणाशनानाम्
praṇāśanānām
|
Locativo |
प्रणाशने
praṇāśane
|
प्रणाशनयोः
praṇāśanayoḥ
|
प्रणाशनेषु
praṇāśaneṣu
|