| Singular | Dual | Plural |
Nominativo |
प्रनष्टस्वामिकः
pranaṣṭasvāmikaḥ
|
प्रनष्टस्वामिकौ
pranaṣṭasvāmikau
|
प्रनष्टस्वामिकाः
pranaṣṭasvāmikāḥ
|
Vocativo |
प्रनष्टस्वामिक
pranaṣṭasvāmika
|
प्रनष्टस्वामिकौ
pranaṣṭasvāmikau
|
प्रनष्टस्वामिकाः
pranaṣṭasvāmikāḥ
|
Acusativo |
प्रनष्टस्वामिकम्
pranaṣṭasvāmikam
|
प्रनष्टस्वामिकौ
pranaṣṭasvāmikau
|
प्रनष्टस्वामिकान्
pranaṣṭasvāmikān
|
Instrumental |
प्रनष्टस्वामिकेन
pranaṣṭasvāmikena
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकैः
pranaṣṭasvāmikaiḥ
|
Dativo |
प्रनष्टस्वामिकाय
pranaṣṭasvāmikāya
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकेभ्यः
pranaṣṭasvāmikebhyaḥ
|
Ablativo |
प्रनष्टस्वामिकात्
pranaṣṭasvāmikāt
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकेभ्यः
pranaṣṭasvāmikebhyaḥ
|
Genitivo |
प्रनष्टस्वामिकस्य
pranaṣṭasvāmikasya
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकानाम्
pranaṣṭasvāmikānām
|
Locativo |
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकेषु
pranaṣṭasvāmikeṣu
|