Singular | Dual | Plural | |
Nominativo |
प्रणसम्
praṇasam |
प्रणसे
praṇase |
प्रणसानि
praṇasāni |
Vocativo |
प्रणस
praṇasa |
प्रणसे
praṇase |
प्रणसानि
praṇasāni |
Acusativo |
प्रणसम्
praṇasam |
प्रणसे
praṇase |
प्रणसानि
praṇasāni |
Instrumental |
प्रणसेन
praṇasena |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसैः
praṇasaiḥ |
Dativo |
प्रणसाय
praṇasāya |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसेभ्यः
praṇasebhyaḥ |
Ablativo |
प्रणसात्
praṇasāt |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसेभ्यः
praṇasebhyaḥ |
Genitivo |
प्रणसस्य
praṇasasya |
प्रणसयोः
praṇasayoḥ |
प्रणसानाम्
praṇasānām |
Locativo |
प्रणसे
praṇase |
प्रणसयोः
praṇasayoḥ |
प्रणसेषु
praṇaseṣu |