| Singular | Dual | Plural |
Nominativo |
अग्निमन्थः
agnimanthaḥ
|
अग्निमन्थौ
agnimanthau
|
अग्निमन्थाः
agnimanthāḥ
|
Vocativo |
अग्निमन्थ
agnimantha
|
अग्निमन्थौ
agnimanthau
|
अग्निमन्थाः
agnimanthāḥ
|
Acusativo |
अग्निमन्थम्
agnimantham
|
अग्निमन्थौ
agnimanthau
|
अग्निमन्थान्
agnimanthān
|
Instrumental |
अग्निमन्थेन
agnimanthena
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थैः
agnimanthaiḥ
|
Dativo |
अग्निमन्थाय
agnimanthāya
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थेभ्यः
agnimanthebhyaḥ
|
Ablativo |
अग्निमन्थात्
agnimanthāt
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थेभ्यः
agnimanthebhyaḥ
|
Genitivo |
अग्निमन्थस्य
agnimanthasya
|
अग्निमन्थयोः
agnimanthayoḥ
|
अग्निमन्थानाम्
agnimanthānām
|
Locativo |
अग्निमन्थे
agnimanthe
|
अग्निमन्थयोः
agnimanthayoḥ
|
अग्निमन्थेषु
agnimantheṣu
|