| Singular | Dual | Plural |
Nominativo |
प्रतिषिच्यः
pratiṣicyaḥ
|
प्रतिषिच्यौ
pratiṣicyau
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Vocativo |
प्रतिषिच्य
pratiṣicya
|
प्रतिषिच्यौ
pratiṣicyau
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Acusativo |
प्रतिषिच्यम्
pratiṣicyam
|
प्रतिषिच्यौ
pratiṣicyau
|
प्रतिषिच्यान्
pratiṣicyān
|
Instrumental |
प्रतिषिच्येन
pratiṣicyena
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्यैः
pratiṣicyaiḥ
|
Dativo |
प्रतिषिच्याय
pratiṣicyāya
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्येभ्यः
pratiṣicyebhyaḥ
|
Ablativo |
प्रतिषिच्यात्
pratiṣicyāt
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्येभ्यः
pratiṣicyebhyaḥ
|
Genitivo |
प्रतिषिच्यस्य
pratiṣicyasya
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यानाम्
pratiṣicyānām
|
Locativo |
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्येषु
pratiṣicyeṣu
|