| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धसेविनी
pratiṣiddhasevinī
|
प्रतिषिद्धसेविन्यौ
pratiṣiddhasevinyau
|
प्रतिषिद्धसेविन्यः
pratiṣiddhasevinyaḥ
|
Vocativo |
प्रतिषिद्धसेविनि
pratiṣiddhasevini
|
प्रतिषिद्धसेविन्यौ
pratiṣiddhasevinyau
|
प्रतिषिद्धसेविन्यः
pratiṣiddhasevinyaḥ
|
Acusativo |
प्रतिषिद्धसेविनीम्
pratiṣiddhasevinīm
|
प्रतिषिद्धसेविन्यौ
pratiṣiddhasevinyau
|
प्रतिषिद्धसेविनीः
pratiṣiddhasevinīḥ
|
Instrumental |
प्रतिषिद्धसेविन्या
pratiṣiddhasevinyā
|
प्रतिषिद्धसेविनीभ्याम्
pratiṣiddhasevinībhyām
|
प्रतिषिद्धसेविनीभिः
pratiṣiddhasevinībhiḥ
|
Dativo |
प्रतिषिद्धसेविन्यै
pratiṣiddhasevinyai
|
प्रतिषिद्धसेविनीभ्याम्
pratiṣiddhasevinībhyām
|
प्रतिषिद्धसेविनीभ्यः
pratiṣiddhasevinībhyaḥ
|
Ablativo |
प्रतिषिद्धसेविन्याः
pratiṣiddhasevinyāḥ
|
प्रतिषिद्धसेविनीभ्याम्
pratiṣiddhasevinībhyām
|
प्रतिषिद्धसेविनीभ्यः
pratiṣiddhasevinībhyaḥ
|
Genitivo |
प्रतिषिद्धसेविन्याः
pratiṣiddhasevinyāḥ
|
प्रतिषिद्धसेविन्योः
pratiṣiddhasevinyoḥ
|
प्रतिषिद्धसेविनीनाम्
pratiṣiddhasevinīnām
|
Locativo |
प्रतिषिद्धसेविन्याम्
pratiṣiddhasevinyām
|
प्रतिषिद्धसेविन्योः
pratiṣiddhasevinyoḥ
|
प्रतिषिद्धसेविनीषु
pratiṣiddhasevinīṣu
|