Singular | Dual | Plural | |
Nominativo |
प्रतिषिद्धसेवि
pratiṣiddhasevi |
प्रतिषिद्धसेविनी
pratiṣiddhasevinī |
प्रतिषिद्धसेवीनि
pratiṣiddhasevīni |
Vocativo |
प्रतिषिद्धसेवि
pratiṣiddhasevi प्रतिषिद्धसेविन् pratiṣiddhasevin |
प्रतिषिद्धसेविनी
pratiṣiddhasevinī |
प्रतिषिद्धसेवीनि
pratiṣiddhasevīni |
Acusativo |
प्रतिषिद्धसेवि
pratiṣiddhasevi |
प्रतिषिद्धसेविनी
pratiṣiddhasevinī |
प्रतिषिद्धसेवीनि
pratiṣiddhasevīni |
Instrumental |
प्रतिषिद्धसेविना
pratiṣiddhasevinā |
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām |
प्रतिषिद्धसेविभिः
pratiṣiddhasevibhiḥ |
Dativo |
प्रतिषिद्धसेविने
pratiṣiddhasevine |
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām |
प्रतिषिद्धसेविभ्यः
pratiṣiddhasevibhyaḥ |
Ablativo |
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ |
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām |
प्रतिषिद्धसेविभ्यः
pratiṣiddhasevibhyaḥ |
Genitivo |
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ |
प्रतिषिद्धसेविनोः
pratiṣiddhasevinoḥ |
प्रतिषिद्धसेविनाम्
pratiṣiddhasevinām |
Locativo |
प्रतिषिद्धसेविनि
pratiṣiddhasevini |
प्रतिषिद्धसेविनोः
pratiṣiddhasevinoḥ |
प्रतिषिद्धसेविषु
pratiṣiddhaseviṣu |