| Singular | Dual | Plural |
Nominativo |
प्रतिषेद्धव्या
pratiṣeddhavyā
|
प्रतिषेद्धव्ये
pratiṣeddhavye
|
प्रतिषेद्धव्याः
pratiṣeddhavyāḥ
|
Vocativo |
प्रतिषेद्धव्ये
pratiṣeddhavye
|
प्रतिषेद्धव्ये
pratiṣeddhavye
|
प्रतिषेद्धव्याः
pratiṣeddhavyāḥ
|
Acusativo |
प्रतिषेद्धव्याम्
pratiṣeddhavyām
|
प्रतिषेद्धव्ये
pratiṣeddhavye
|
प्रतिषेद्धव्याः
pratiṣeddhavyāḥ
|
Instrumental |
प्रतिषेद्धव्यया
pratiṣeddhavyayā
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्याभिः
pratiṣeddhavyābhiḥ
|
Dativo |
प्रतिषेद्धव्यायै
pratiṣeddhavyāyai
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्याभ्यः
pratiṣeddhavyābhyaḥ
|
Ablativo |
प्रतिषेद्धव्यायाः
pratiṣeddhavyāyāḥ
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्याभ्यः
pratiṣeddhavyābhyaḥ
|
Genitivo |
प्रतिषेद्धव्यायाः
pratiṣeddhavyāyāḥ
|
प्रतिषेद्धव्ययोः
pratiṣeddhavyayoḥ
|
प्रतिषेद्धव्यानाम्
pratiṣeddhavyānām
|
Locativo |
प्रतिषेद्धव्यायाम्
pratiṣeddhavyāyām
|
प्रतिषेद्धव्ययोः
pratiṣeddhavyayoḥ
|
प्रतिषेद्धव्यासु
pratiṣeddhavyāsu
|