| Singular | Dual | Plural |
Nominativo |
प्रतिषेधार्थीयः
pratiṣedhārthīyaḥ
|
प्रतिषेधार्थीयौ
pratiṣedhārthīyau
|
प्रतिषेधार्थीयाः
pratiṣedhārthīyāḥ
|
Vocativo |
प्रतिषेधार्थीय
pratiṣedhārthīya
|
प्रतिषेधार्थीयौ
pratiṣedhārthīyau
|
प्रतिषेधार्थीयाः
pratiṣedhārthīyāḥ
|
Acusativo |
प्रतिषेधार्थीयम्
pratiṣedhārthīyam
|
प्रतिषेधार्थीयौ
pratiṣedhārthīyau
|
प्रतिषेधार्थीयान्
pratiṣedhārthīyān
|
Instrumental |
प्रतिषेधार्थीयेन
pratiṣedhārthīyena
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयैः
pratiṣedhārthīyaiḥ
|
Dativo |
प्रतिषेधार्थीयाय
pratiṣedhārthīyāya
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयेभ्यः
pratiṣedhārthīyebhyaḥ
|
Ablativo |
प्रतिषेधार्थीयात्
pratiṣedhārthīyāt
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयेभ्यः
pratiṣedhārthīyebhyaḥ
|
Genitivo |
प्रतिषेधार्थीयस्य
pratiṣedhārthīyasya
|
प्रतिषेधार्थीययोः
pratiṣedhārthīyayoḥ
|
प्रतिषेधार्थीयानाम्
pratiṣedhārthīyānām
|
Locativo |
प्रतिषेधार्थीये
pratiṣedhārthīye
|
प्रतिषेधार्थीययोः
pratiṣedhārthīyayoḥ
|
प्रतिषेधार्थीयेषु
pratiṣedhārthīyeṣu
|