| Singular | Dual | Plural |
Nominativo |
प्रतिषेधना
pratiṣedhanā
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनाः
pratiṣedhanāḥ
|
Vocativo |
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनाः
pratiṣedhanāḥ
|
Acusativo |
प्रतिषेधनाम्
pratiṣedhanām
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनाः
pratiṣedhanāḥ
|
Instrumental |
प्रतिषेधनया
pratiṣedhanayā
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनाभिः
pratiṣedhanābhiḥ
|
Dativo |
प्रतिषेधनायै
pratiṣedhanāyai
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनाभ्यः
pratiṣedhanābhyaḥ
|
Ablativo |
प्रतिषेधनायाः
pratiṣedhanāyāḥ
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनाभ्यः
pratiṣedhanābhyaḥ
|
Genitivo |
प्रतिषेधनायाः
pratiṣedhanāyāḥ
|
प्रतिषेधनयोः
pratiṣedhanayoḥ
|
प्रतिषेधनानाम्
pratiṣedhanānām
|
Locativo |
प्रतिषेधनायाम्
pratiṣedhanāyām
|
प्रतिषेधनयोः
pratiṣedhanayoḥ
|
प्रतिषेधनासु
pratiṣedhanāsu
|