| Singular | Dual | Plural |
Nominativo |
प्रतिषेधनीयः
pratiṣedhanīyaḥ
|
प्रतिषेधनीयौ
pratiṣedhanīyau
|
प्रतिषेधनीयाः
pratiṣedhanīyāḥ
|
Vocativo |
प्रतिषेधनीय
pratiṣedhanīya
|
प्रतिषेधनीयौ
pratiṣedhanīyau
|
प्रतिषेधनीयाः
pratiṣedhanīyāḥ
|
Acusativo |
प्रतिषेधनीयम्
pratiṣedhanīyam
|
प्रतिषेधनीयौ
pratiṣedhanīyau
|
प्रतिषेधनीयान्
pratiṣedhanīyān
|
Instrumental |
प्रतिषेधनीयेन
pratiṣedhanīyena
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयैः
pratiṣedhanīyaiḥ
|
Dativo |
प्रतिषेधनीयाय
pratiṣedhanīyāya
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयेभ्यः
pratiṣedhanīyebhyaḥ
|
Ablativo |
प्रतिषेधनीयात्
pratiṣedhanīyāt
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयेभ्यः
pratiṣedhanīyebhyaḥ
|
Genitivo |
प्रतिषेधनीयस्य
pratiṣedhanīyasya
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयानाम्
pratiṣedhanīyānām
|
Locativo |
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयेषु
pratiṣedhanīyeṣu
|