| Singular | Dual | Plural |
Nominativo |
प्रतिषेवणम्
pratiṣevaṇam
|
प्रतिषेवणे
pratiṣevaṇe
|
प्रतिषेवणानि
pratiṣevaṇāni
|
Vocativo |
प्रतिषेवण
pratiṣevaṇa
|
प्रतिषेवणे
pratiṣevaṇe
|
प्रतिषेवणानि
pratiṣevaṇāni
|
Acusativo |
प्रतिषेवणम्
pratiṣevaṇam
|
प्रतिषेवणे
pratiṣevaṇe
|
प्रतिषेवणानि
pratiṣevaṇāni
|
Instrumental |
प्रतिषेवणेन
pratiṣevaṇena
|
प्रतिषेवणाभ्याम्
pratiṣevaṇābhyām
|
प्रतिषेवणैः
pratiṣevaṇaiḥ
|
Dativo |
प्रतिषेवणाय
pratiṣevaṇāya
|
प्रतिषेवणाभ्याम्
pratiṣevaṇābhyām
|
प्रतिषेवणेभ्यः
pratiṣevaṇebhyaḥ
|
Ablativo |
प्रतिषेवणात्
pratiṣevaṇāt
|
प्रतिषेवणाभ्याम्
pratiṣevaṇābhyām
|
प्रतिषेवणेभ्यः
pratiṣevaṇebhyaḥ
|
Genitivo |
प्रतिषेवणस्य
pratiṣevaṇasya
|
प्रतिषेवणयोः
pratiṣevaṇayoḥ
|
प्रतिषेवणानाम्
pratiṣevaṇānām
|
Locativo |
प्रतिषेवणे
pratiṣevaṇe
|
प्रतिषेवणयोः
pratiṣevaṇayoḥ
|
प्रतिषेवणेषु
pratiṣevaṇeṣu
|