| Singular | Dual | Plural |
Nominativo |
प्रतिष्कशः
pratiṣkaśaḥ
|
प्रतिष्कशौ
pratiṣkaśau
|
प्रतिष्कशाः
pratiṣkaśāḥ
|
Vocativo |
प्रतिष्कश
pratiṣkaśa
|
प्रतिष्कशौ
pratiṣkaśau
|
प्रतिष्कशाः
pratiṣkaśāḥ
|
Acusativo |
प्रतिष्कशम्
pratiṣkaśam
|
प्रतिष्कशौ
pratiṣkaśau
|
प्रतिष्कशान्
pratiṣkaśān
|
Instrumental |
प्रतिष्कशेन
pratiṣkaśena
|
प्रतिष्कशाभ्याम्
pratiṣkaśābhyām
|
प्रतिष्कशैः
pratiṣkaśaiḥ
|
Dativo |
प्रतिष्कशाय
pratiṣkaśāya
|
प्रतिष्कशाभ्याम्
pratiṣkaśābhyām
|
प्रतिष्कशेभ्यः
pratiṣkaśebhyaḥ
|
Ablativo |
प्रतिष्कशात्
pratiṣkaśāt
|
प्रतिष्कशाभ्याम्
pratiṣkaśābhyām
|
प्रतिष्कशेभ्यः
pratiṣkaśebhyaḥ
|
Genitivo |
प्रतिष्कशस्य
pratiṣkaśasya
|
प्रतिष्कशयोः
pratiṣkaśayoḥ
|
प्रतिष्कशानाम्
pratiṣkaśānām
|
Locativo |
प्रतिष्कशे
pratiṣkaśe
|
प्रतिष्कशयोः
pratiṣkaśayoḥ
|
प्रतिष्कशेषु
pratiṣkaśeṣu
|