| Singular | Dual | Plural |
Nominativo |
प्रतिष्कः
pratiṣkaḥ
|
प्रतिष्कौ
pratiṣkau
|
प्रतिष्काः
pratiṣkāḥ
|
Vocativo |
प्रतिष्क
pratiṣka
|
प्रतिष्कौ
pratiṣkau
|
प्रतिष्काः
pratiṣkāḥ
|
Acusativo |
प्रतिष्कम्
pratiṣkam
|
प्रतिष्कौ
pratiṣkau
|
प्रतिष्कान्
pratiṣkān
|
Instrumental |
प्रतिष्केण
pratiṣkeṇa
|
प्रतिष्काभ्याम्
pratiṣkābhyām
|
प्रतिष्कैः
pratiṣkaiḥ
|
Dativo |
प्रतिष्काय
pratiṣkāya
|
प्रतिष्काभ्याम्
pratiṣkābhyām
|
प्रतिष्केभ्यः
pratiṣkebhyaḥ
|
Ablativo |
प्रतिष्कात्
pratiṣkāt
|
प्रतिष्काभ्याम्
pratiṣkābhyām
|
प्रतिष्केभ्यः
pratiṣkebhyaḥ
|
Genitivo |
प्रतिष्कस्य
pratiṣkasya
|
प्रतिष्कयोः
pratiṣkayoḥ
|
प्रतिष्काणाम्
pratiṣkāṇām
|
Locativo |
प्रतिष्के
pratiṣke
|
प्रतिष्कयोः
pratiṣkayoḥ
|
प्रतिष्केषु
pratiṣkeṣu
|