| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठम्
pratiṣṭham
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठानि
pratiṣṭhāni
|
Vocativo |
प्रतिष्ठ
pratiṣṭha
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठानि
pratiṣṭhāni
|
Acusativo |
प्रतिष्ठम्
pratiṣṭham
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठानि
pratiṣṭhāni
|
Instrumental |
प्रतिष्ठेन
pratiṣṭhena
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठैः
pratiṣṭhaiḥ
|
Dativo |
प्रतिष्ठाय
pratiṣṭhāya
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठेभ्यः
pratiṣṭhebhyaḥ
|
Ablativo |
प्रतिष्ठात्
pratiṣṭhāt
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठेभ्यः
pratiṣṭhebhyaḥ
|
Genitivo |
प्रतिष्ठस्य
pratiṣṭhasya
|
प्रतिष्ठयोः
pratiṣṭhayoḥ
|
प्रतिष्ठानाम्
pratiṣṭhānām
|
Locativo |
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठयोः
pratiṣṭhayoḥ
|
प्रतिष्ठेषु
pratiṣṭheṣu
|