| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठान्वितः
pratiṣṭhānvitaḥ
|
प्रतिष्ठान्वितौ
pratiṣṭhānvitau
|
प्रतिष्ठान्विताः
pratiṣṭhānvitāḥ
|
Vocativo |
प्रतिष्ठान्वित
pratiṣṭhānvita
|
प्रतिष्ठान्वितौ
pratiṣṭhānvitau
|
प्रतिष्ठान्विताः
pratiṣṭhānvitāḥ
|
Acusativo |
प्रतिष्ठान्वितम्
pratiṣṭhānvitam
|
प्रतिष्ठान्वितौ
pratiṣṭhānvitau
|
प्रतिष्ठान्वितान्
pratiṣṭhānvitān
|
Instrumental |
प्रतिष्ठान्वितेन
pratiṣṭhānvitena
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्वितैः
pratiṣṭhānvitaiḥ
|
Dativo |
प्रतिष्ठान्विताय
pratiṣṭhānvitāya
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्वितेभ्यः
pratiṣṭhānvitebhyaḥ
|
Ablativo |
प्रतिष्ठान्वितात्
pratiṣṭhānvitāt
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्वितेभ्यः
pratiṣṭhānvitebhyaḥ
|
Genitivo |
प्रतिष्ठान्वितस्य
pratiṣṭhānvitasya
|
प्रतिष्ठान्वितयोः
pratiṣṭhānvitayoḥ
|
प्रतिष्ठान्वितानाम्
pratiṣṭhānvitānām
|
Locativo |
प्रतिष्ठान्विते
pratiṣṭhānvite
|
प्रतिष्ठान्वितयोः
pratiṣṭhānvitayoḥ
|
प्रतिष्ठान्वितेषु
pratiṣṭhānviteṣu
|