| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठावत्
pratiṣṭhāvat
|
प्रतिष्ठावती
pratiṣṭhāvatī
|
प्रतिष्ठावन्ति
pratiṣṭhāvanti
|
Vocativo |
प्रतिष्ठावत्
pratiṣṭhāvat
|
प्रतिष्ठावती
pratiṣṭhāvatī
|
प्रतिष्ठावन्ति
pratiṣṭhāvanti
|
Acusativo |
प्रतिष्ठावत्
pratiṣṭhāvat
|
प्रतिष्ठावती
pratiṣṭhāvatī
|
प्रतिष्ठावन्ति
pratiṣṭhāvanti
|
Instrumental |
प्रतिष्ठावता
pratiṣṭhāvatā
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भिः
pratiṣṭhāvadbhiḥ
|
Dativo |
प्रतिष्ठावते
pratiṣṭhāvate
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भ्यः
pratiṣṭhāvadbhyaḥ
|
Ablativo |
प्रतिष्ठावतः
pratiṣṭhāvataḥ
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भ्यः
pratiṣṭhāvadbhyaḥ
|
Genitivo |
प्रतिष्ठावतः
pratiṣṭhāvataḥ
|
प्रतिष्ठावतोः
pratiṣṭhāvatoḥ
|
प्रतिष्ठावताम्
pratiṣṭhāvatām
|
Locativo |
प्रतिष्ठावति
pratiṣṭhāvati
|
प्रतिष्ठावतोः
pratiṣṭhāvatoḥ
|
प्रतिष्ठावत्सु
pratiṣṭhāvatsu
|