Singular | Dual | Plural | |
Nominativo |
प्रतिष्ठितयशाः
pratiṣṭhitayaśāḥ |
प्रतिष्ठितयशसौ
pratiṣṭhitayaśasau |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
Vocativo |
प्रतिष्ठितयशः
pratiṣṭhitayaśaḥ |
प्रतिष्ठितयशसौ
pratiṣṭhitayaśasau |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
Acusativo |
प्रतिष्ठितयशसम्
pratiṣṭhitayaśasam |
प्रतिष्ठितयशसौ
pratiṣṭhitayaśasau |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
Instrumental |
प्रतिष्ठितयशसा
pratiṣṭhitayaśasā |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभिः
pratiṣṭhitayaśobhiḥ |
Dativo |
प्रतिष्ठितयशसे
pratiṣṭhitayaśase |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभ्यः
pratiṣṭhitayaśobhyaḥ |
Ablativo |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभ्यः
pratiṣṭhitayaśobhyaḥ |
Genitivo |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
प्रतिष्ठितयशसोः
pratiṣṭhitayaśasoḥ |
प्रतिष्ठितयशसाम्
pratiṣṭhitayaśasām |
Locativo |
प्रतिष्ठितयशसि
pratiṣṭhitayaśasi |
प्रतिष्ठितयशसोः
pratiṣṭhitayaśasoḥ |
प्रतिष्ठितयशःसु
pratiṣṭhitayaśaḥsu प्रतिष्ठितयशस्सु pratiṣṭhitayaśassu |