| Singular | Dual | Plural |
Nominativo |
प्रतिष्णिका
pratiṣṇikā
|
प्रतिष्णिके
pratiṣṇike
|
प्रतिष्णिकाः
pratiṣṇikāḥ
|
Vocativo |
प्रतिष्णिके
pratiṣṇike
|
प्रतिष्णिके
pratiṣṇike
|
प्रतिष्णिकाः
pratiṣṇikāḥ
|
Acusativo |
प्रतिष्णिकाम्
pratiṣṇikām
|
प्रतिष्णिके
pratiṣṇike
|
प्रतिष्णिकाः
pratiṣṇikāḥ
|
Instrumental |
प्रतिष्णिकया
pratiṣṇikayā
|
प्रतिष्णिकाभ्याम्
pratiṣṇikābhyām
|
प्रतिष्णिकाभिः
pratiṣṇikābhiḥ
|
Dativo |
प्रतिष्णिकायै
pratiṣṇikāyai
|
प्रतिष्णिकाभ्याम्
pratiṣṇikābhyām
|
प्रतिष्णिकाभ्यः
pratiṣṇikābhyaḥ
|
Ablativo |
प्रतिष्णिकायाः
pratiṣṇikāyāḥ
|
प्रतिष्णिकाभ्याम्
pratiṣṇikābhyām
|
प्रतिष्णिकाभ्यः
pratiṣṇikābhyaḥ
|
Genitivo |
प्रतिष्णिकायाः
pratiṣṇikāyāḥ
|
प्रतिष्णिकयोः
pratiṣṇikayoḥ
|
प्रतिष्णिकानाम्
pratiṣṇikānām
|
Locativo |
प्रतिष्णिकायाम्
pratiṣṇikāyām
|
प्रतिष्णिकयोः
pratiṣṇikayoḥ
|
प्रतिष्णिकासु
pratiṣṇikāsu
|