| Singular | Dual | Plural |
Nominativo |
प्रतिसंयत्तम्
pratisaṁyattam
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्तानि
pratisaṁyattāni
|
Vocativo |
प्रतिसंयत्त
pratisaṁyatta
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्तानि
pratisaṁyattāni
|
Acusativo |
प्रतिसंयत्तम्
pratisaṁyattam
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्तानि
pratisaṁyattāni
|
Instrumental |
प्रतिसंयत्तेन
pratisaṁyattena
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्तैः
pratisaṁyattaiḥ
|
Dativo |
प्रतिसंयत्ताय
pratisaṁyattāya
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्तेभ्यः
pratisaṁyattebhyaḥ
|
Ablativo |
प्रतिसंयत्तात्
pratisaṁyattāt
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्तेभ्यः
pratisaṁyattebhyaḥ
|
Genitivo |
प्रतिसंयत्तस्य
pratisaṁyattasya
|
प्रतिसंयत्तयोः
pratisaṁyattayoḥ
|
प्रतिसंयत्तानाम्
pratisaṁyattānām
|
Locativo |
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्तयोः
pratisaṁyattayoḥ
|
प्रतिसंयत्तेषु
pratisaṁyatteṣu
|