| Singular | Dual | Plural |
Nominativo |
प्रतिहतः
pratihataḥ
|
प्रतिहतौ
pratihatau
|
प्रतिहताः
pratihatāḥ
|
Vocativo |
प्रतिहत
pratihata
|
प्रतिहतौ
pratihatau
|
प्रतिहताः
pratihatāḥ
|
Acusativo |
प्रतिहतम्
pratihatam
|
प्रतिहतौ
pratihatau
|
प्रतिहतान्
pratihatān
|
Instrumental |
प्रतिहतेन
pratihatena
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतैः
pratihataiḥ
|
Dativo |
प्रतिहताय
pratihatāya
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतेभ्यः
pratihatebhyaḥ
|
Ablativo |
प्रतिहतात्
pratihatāt
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतेभ्यः
pratihatebhyaḥ
|
Genitivo |
प्रतिहतस्य
pratihatasya
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतानाम्
pratihatānām
|
Locativo |
प्रतिहते
pratihate
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतेषु
pratihateṣu
|