Singular | Dual | Plural | |
Nominativo |
प्रतिहतमतिः
pratihatamatiḥ |
प्रतिहतमती
pratihatamatī |
प्रतिहतमतयः
pratihatamatayaḥ |
Vocativo |
प्रतिहतमते
pratihatamate |
प्रतिहतमती
pratihatamatī |
प्रतिहतमतयः
pratihatamatayaḥ |
Acusativo |
प्रतिहतमतिम्
pratihatamatim |
प्रतिहतमती
pratihatamatī |
प्रतिहतमतीः
pratihatamatīḥ |
Instrumental |
प्रतिहतमत्या
pratihatamatyā |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभिः
pratihatamatibhiḥ |
Dativo |
प्रतिहतमतये
pratihatamataye प्रतिहतमत्यै pratihatamatyai |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ |
Ablativo |
प्रतिहतमतेः
pratihatamateḥ प्रतिहतमत्याः pratihatamatyāḥ |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ |
Genitivo |
प्रतिहतमतेः
pratihatamateḥ प्रतिहतमत्याः pratihatamatyāḥ |
प्रतिहतमत्योः
pratihatamatyoḥ |
प्रतिहतमतीनाम्
pratihatamatīnām |
Locativo |
प्रतिहतमतौ
pratihatamatau प्रतिहतमत्याम् pratihatamatyām |
प्रतिहतमत्योः
pratihatamatyoḥ |
प्रतिहतमतिषु
pratihatamatiṣu |