| Singular | Dual | Plural |
Nominativo |
प्रतिहारतरः
pratihārataraḥ
|
प्रतिहारतरौ
pratihāratarau
|
प्रतिहारतराः
pratihāratarāḥ
|
Vocativo |
प्रतिहारतर
pratihāratara
|
प्रतिहारतरौ
pratihāratarau
|
प्रतिहारतराः
pratihāratarāḥ
|
Acusativo |
प्रतिहारतरम्
pratihārataram
|
प्रतिहारतरौ
pratihāratarau
|
प्रतिहारतरान्
pratihāratarān
|
Instrumental |
प्रतिहारतरेण
pratihāratareṇa
|
प्रतिहारतराभ्याम्
pratihāratarābhyām
|
प्रतिहारतरैः
pratihārataraiḥ
|
Dativo |
प्रतिहारतराय
pratihāratarāya
|
प्रतिहारतराभ्याम्
pratihāratarābhyām
|
प्रतिहारतरेभ्यः
pratihāratarebhyaḥ
|
Ablativo |
प्रतिहारतरात्
pratihāratarāt
|
प्रतिहारतराभ्याम्
pratihāratarābhyām
|
प्रतिहारतरेभ्यः
pratihāratarebhyaḥ
|
Genitivo |
प्रतिहारतरस्य
pratihāratarasya
|
प्रतिहारतरयोः
pratihāratarayoḥ
|
प्रतिहारतराणाम्
pratihāratarāṇām
|
Locativo |
प्रतिहारतरे
pratihāratare
|
प्रतिहारतरयोः
pratihāratarayoḥ
|
प्रतिहारतरेषु
pratihāratareṣu
|