| Singular | Dual | Plural |
Nominativo |
प्रतिहारपः
pratihārapaḥ
|
प्रतिहारपौ
pratihārapau
|
प्रतिहारपाः
pratihārapāḥ
|
Vocativo |
प्रतिहारप
pratihārapa
|
प्रतिहारपौ
pratihārapau
|
प्रतिहारपाः
pratihārapāḥ
|
Acusativo |
प्रतिहारपम्
pratihārapam
|
प्रतिहारपौ
pratihārapau
|
प्रतिहारपान्
pratihārapān
|
Instrumental |
प्रतिहारपेण
pratihārapeṇa
|
प्रतिहारपाभ्याम्
pratihārapābhyām
|
प्रतिहारपैः
pratihārapaiḥ
|
Dativo |
प्रतिहारपाय
pratihārapāya
|
प्रतिहारपाभ्याम्
pratihārapābhyām
|
प्रतिहारपेभ्यः
pratihārapebhyaḥ
|
Ablativo |
प्रतिहारपात्
pratihārapāt
|
प्रतिहारपाभ्याम्
pratihārapābhyām
|
प्रतिहारपेभ्यः
pratihārapebhyaḥ
|
Genitivo |
प्रतिहारपस्य
pratihārapasya
|
प्रतिहारपयोः
pratihārapayoḥ
|
प्रतिहारपाणाम्
pratihārapāṇām
|
Locativo |
प्रतिहारपे
pratihārape
|
प्रतिहारपयोः
pratihārapayoḥ
|
प्रतिहारपेषु
pratihārapeṣu
|