| Singular | Dual | Plural |
Nominativo |
प्रतिहार्यः
pratihāryaḥ
|
प्रतिहार्यौ
pratihāryau
|
प्रतिहार्याः
pratihāryāḥ
|
Vocativo |
प्रतिहार्य
pratihārya
|
प्रतिहार्यौ
pratihāryau
|
प्रतिहार्याः
pratihāryāḥ
|
Acusativo |
प्रतिहार्यम्
pratihāryam
|
प्रतिहार्यौ
pratihāryau
|
प्रतिहार्यान्
pratihāryān
|
Instrumental |
प्रतिहार्येण
pratihāryeṇa
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्यैः
pratihāryaiḥ
|
Dativo |
प्रतिहार्याय
pratihāryāya
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्येभ्यः
pratihāryebhyaḥ
|
Ablativo |
प्रतिहार्यात्
pratihāryāt
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्येभ्यः
pratihāryebhyaḥ
|
Genitivo |
प्रतिहार्यस्य
pratihāryasya
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्याणाम्
pratihāryāṇām
|
Locativo |
प्रतिहार्ये
pratihārye
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्येषु
pratihāryeṣu
|