| Singular | Dual | Plural |
Nominativo |
प्रतिहृतः
pratihṛtaḥ
|
प्रतिहृतौ
pratihṛtau
|
प्रतिहृताः
pratihṛtāḥ
|
Vocativo |
प्रतिहृत
pratihṛta
|
प्रतिहृतौ
pratihṛtau
|
प्रतिहृताः
pratihṛtāḥ
|
Acusativo |
प्रतिहृतम्
pratihṛtam
|
प्रतिहृतौ
pratihṛtau
|
प्रतिहृतान्
pratihṛtān
|
Instrumental |
प्रतिहृतेन
pratihṛtena
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतैः
pratihṛtaiḥ
|
Dativo |
प्रतिहृताय
pratihṛtāya
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतेभ्यः
pratihṛtebhyaḥ
|
Ablativo |
प्रतिहृतात्
pratihṛtāt
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतेभ्यः
pratihṛtebhyaḥ
|
Genitivo |
प्रतिहृतस्य
pratihṛtasya
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतानाम्
pratihṛtānām
|
Locativo |
प्रतिहृते
pratihṛte
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतेषु
pratihṛteṣu
|