| Singular | Dual | Plural |
Nominativo |
प्रतीघाती
pratīghātī
|
प्रतीघातिनौ
pratīghātinau
|
प्रतीघातिनः
pratīghātinaḥ
|
Vocativo |
प्रतीघातिन्
pratīghātin
|
प्रतीघातिनौ
pratīghātinau
|
प्रतीघातिनः
pratīghātinaḥ
|
Acusativo |
प्रतीघातिनम्
pratīghātinam
|
प्रतीघातिनौ
pratīghātinau
|
प्रतीघातिनः
pratīghātinaḥ
|
Instrumental |
प्रतीघातिना
pratīghātinā
|
प्रतीघातिभ्याम्
pratīghātibhyām
|
प्रतीघातिभिः
pratīghātibhiḥ
|
Dativo |
प्रतीघातिने
pratīghātine
|
प्रतीघातिभ्याम्
pratīghātibhyām
|
प्रतीघातिभ्यः
pratīghātibhyaḥ
|
Ablativo |
प्रतीघातिनः
pratīghātinaḥ
|
प्रतीघातिभ्याम्
pratīghātibhyām
|
प्रतीघातिभ्यः
pratīghātibhyaḥ
|
Genitivo |
प्रतीघातिनः
pratīghātinaḥ
|
प्रतीघातिनोः
pratīghātinoḥ
|
प्रतीघातिनाम्
pratīghātinām
|
Locativo |
प्रतीघातिनि
pratīghātini
|
प्रतीघातिनोः
pratīghātinoḥ
|
प्रतीघातिषु
pratīghātiṣu
|