| Singular | Dual | Plural |
Nominativo |
प्रतीपानम्
pratīpānam
|
प्रतीपाने
pratīpāne
|
प्रतीपानानि
pratīpānāni
|
Vocativo |
प्रतीपान
pratīpāna
|
प्रतीपाने
pratīpāne
|
प्रतीपानानि
pratīpānāni
|
Acusativo |
प्रतीपानम्
pratīpānam
|
प्रतीपाने
pratīpāne
|
प्रतीपानानि
pratīpānāni
|
Instrumental |
प्रतीपानेन
pratīpānena
|
प्रतीपानाभ्याम्
pratīpānābhyām
|
प्रतीपानैः
pratīpānaiḥ
|
Dativo |
प्रतीपानाय
pratīpānāya
|
प्रतीपानाभ्याम्
pratīpānābhyām
|
प्रतीपानेभ्यः
pratīpānebhyaḥ
|
Ablativo |
प्रतीपानात्
pratīpānāt
|
प्रतीपानाभ्याम्
pratīpānābhyām
|
प्रतीपानेभ्यः
pratīpānebhyaḥ
|
Genitivo |
प्रतीपानस्य
pratīpānasya
|
प्रतीपानयोः
pratīpānayoḥ
|
प्रतीपानानाम्
pratīpānānām
|
Locativo |
प्रतीपाने
pratīpāne
|
प्रतीपानयोः
pratīpānayoḥ
|
प्रतीपानेषु
pratīpāneṣu
|