| Singular | Dual | Plural |
Nominativo |
प्रतीमानम्
pratīmānam
|
प्रतीमाने
pratīmāne
|
प्रतीमानानि
pratīmānāni
|
Vocativo |
प्रतीमान
pratīmāna
|
प्रतीमाने
pratīmāne
|
प्रतीमानानि
pratīmānāni
|
Acusativo |
प्रतीमानम्
pratīmānam
|
प्रतीमाने
pratīmāne
|
प्रतीमानानि
pratīmānāni
|
Instrumental |
प्रतीमानेन
pratīmānena
|
प्रतीमानाभ्याम्
pratīmānābhyām
|
प्रतीमानैः
pratīmānaiḥ
|
Dativo |
प्रतीमानाय
pratīmānāya
|
प्रतीमानाभ्याम्
pratīmānābhyām
|
प्रतीमानेभ्यः
pratīmānebhyaḥ
|
Ablativo |
प्रतीमानात्
pratīmānāt
|
प्रतीमानाभ्याम्
pratīmānābhyām
|
प्रतीमानेभ्यः
pratīmānebhyaḥ
|
Genitivo |
प्रतीमानस्य
pratīmānasya
|
प्रतीमानयोः
pratīmānayoḥ
|
प्रतीमानानाम्
pratīmānānām
|
Locativo |
प्रतीमाने
pratīmāne
|
प्रतीमानयोः
pratīmānayoḥ
|
प्रतीमानेषु
pratīmāneṣu
|