| Singular | Dual | Plural |
Nominativo |
प्रतीहर्ता
pratīhartā
|
प्रतीहर्तारौ
pratīhartārau
|
प्रतीहर्तारः
pratīhartāraḥ
|
Vocativo |
प्रतीहर्तः
pratīhartaḥ
|
प्रतीहर्तारौ
pratīhartārau
|
प्रतीहर्तारः
pratīhartāraḥ
|
Acusativo |
प्रतीहर्तारम्
pratīhartāram
|
प्रतीहर्तारौ
pratīhartārau
|
प्रतीहर्तॄन्
pratīhartṝn
|
Instrumental |
प्रतीहर्त्रा
pratīhartrā
|
प्रतीहर्तृभ्याम्
pratīhartṛbhyām
|
प्रतीहर्तृभिः
pratīhartṛbhiḥ
|
Dativo |
प्रतीहर्त्रे
pratīhartre
|
प्रतीहर्तृभ्याम्
pratīhartṛbhyām
|
प्रतीहर्तृभ्यः
pratīhartṛbhyaḥ
|
Ablativo |
प्रतीहर्तुः
pratīhartuḥ
|
प्रतीहर्तृभ्याम्
pratīhartṛbhyām
|
प्रतीहर्तृभ्यः
pratīhartṛbhyaḥ
|
Genitivo |
प्रतीहर्तुः
pratīhartuḥ
|
प्रतीहर्त्रोः
pratīhartroḥ
|
प्रतीहर्तॄणाम्
pratīhartṝṇām
|
Locativo |
प्रतीहर्तरि
pratīhartari
|
प्रतीहर्त्रोः
pratīhartroḥ
|
प्रतीहर्तृषु
pratīhartṛṣu
|