| Singular | Dual | Plural |
Nominativo |
प्रतीहासः
pratīhāsaḥ
|
प्रतीहासौ
pratīhāsau
|
प्रतीहासाः
pratīhāsāḥ
|
Vocativo |
प्रतीहास
pratīhāsa
|
प्रतीहासौ
pratīhāsau
|
प्रतीहासाः
pratīhāsāḥ
|
Acusativo |
प्रतीहासम्
pratīhāsam
|
प्रतीहासौ
pratīhāsau
|
प्रतीहासान्
pratīhāsān
|
Instrumental |
प्रतीहासेन
pratīhāsena
|
प्रतीहासाभ्याम्
pratīhāsābhyām
|
प्रतीहासैः
pratīhāsaiḥ
|
Dativo |
प्रतीहासाय
pratīhāsāya
|
प्रतीहासाभ्याम्
pratīhāsābhyām
|
प्रतीहासेभ्यः
pratīhāsebhyaḥ
|
Ablativo |
प्रतीहासात्
pratīhāsāt
|
प्रतीहासाभ्याम्
pratīhāsābhyām
|
प्रतीहासेभ्यः
pratīhāsebhyaḥ
|
Genitivo |
प्रतीहासस्य
pratīhāsasya
|
प्रतीहासयोः
pratīhāsayoḥ
|
प्रतीहासानाम्
pratīhāsānām
|
Locativo |
प्रतीहासे
pratīhāse
|
प्रतीहासयोः
pratīhāsayoḥ
|
प्रतीहासेषु
pratīhāseṣu
|