Singular | Dual | Plural | |
Nominativo |
प्रतीता
pratītā |
प्रतीते
pratīte |
प्रतीताः
pratītāḥ |
Vocativo |
प्रतीते
pratīte |
प्रतीते
pratīte |
प्रतीताः
pratītāḥ |
Acusativo |
प्रतीताम्
pratītām |
प्रतीते
pratīte |
प्रतीताः
pratītāḥ |
Instrumental |
प्रतीतया
pratītayā |
प्रतीताभ्याम्
pratītābhyām |
प्रतीताभिः
pratītābhiḥ |
Dativo |
प्रतीतायै
pratītāyai |
प्रतीताभ्याम्
pratītābhyām |
प्रतीताभ्यः
pratītābhyaḥ |
Ablativo |
प्रतीतायाः
pratītāyāḥ |
प्रतीताभ्याम्
pratītābhyām |
प्रतीताभ्यः
pratītābhyaḥ |
Genitivo |
प्रतीतायाः
pratītāyāḥ |
प्रतीतयोः
pratītayoḥ |
प्रतीतानाम्
pratītānām |
Locativo |
प्रतीतायाम्
pratītāyām |
प्रतीतयोः
pratītayoḥ |
प्रतीतासु
pratītāsu |