Singular | Dual | Plural | |
Nominativo |
प्रतीतः
pratītaḥ |
प्रतीतौ
pratītau |
प्रतीताः
pratītāḥ |
Vocativo |
प्रतीत
pratīta |
प्रतीतौ
pratītau |
प्रतीताः
pratītāḥ |
Acusativo |
प्रतीतम्
pratītam |
प्रतीतौ
pratītau |
प्रतीतान्
pratītān |
Instrumental |
प्रतीतेन
pratītena |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतैः
pratītaiḥ |
Dativo |
प्रतीताय
pratītāya |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतेभ्यः
pratītebhyaḥ |
Ablativo |
प्रतीतात्
pratītāt |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतेभ्यः
pratītebhyaḥ |
Genitivo |
प्रतीतस्य
pratītasya |
प्रतीतयोः
pratītayoḥ |
प्रतीतानाम्
pratītānām |
Locativo |
प्रतीते
pratīte |
प्रतीतयोः
pratītayoḥ |
प्रतीतेषु
pratīteṣu |