| Singular | Dual | Plural |
Nominativo |
प्रतीतार्थः
pratītārthaḥ
|
प्रतीतार्थौ
pratītārthau
|
प्रतीतार्थाः
pratītārthāḥ
|
Vocativo |
प्रतीतार्थ
pratītārtha
|
प्रतीतार्थौ
pratītārthau
|
प्रतीतार्थाः
pratītārthāḥ
|
Acusativo |
प्रतीतार्थम्
pratītārtham
|
प्रतीतार्थौ
pratītārthau
|
प्रतीतार्थान्
pratītārthān
|
Instrumental |
प्रतीतार्थेन
pratītārthena
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थैः
pratītārthaiḥ
|
Dativo |
प्रतीतार्थाय
pratītārthāya
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थेभ्यः
pratītārthebhyaḥ
|
Ablativo |
प्रतीतार्थात्
pratītārthāt
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थेभ्यः
pratītārthebhyaḥ
|
Genitivo |
प्रतीतार्थस्य
pratītārthasya
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थानाम्
pratītārthānām
|
Locativo |
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थेषु
pratītārtheṣu
|