| Singular | Dual | Plural |
Nominativo |
प्रतीताश्वः
pratītāśvaḥ
|
प्रतीताश्वौ
pratītāśvau
|
प्रतीताश्वाः
pratītāśvāḥ
|
Vocativo |
प्रतीताश्व
pratītāśva
|
प्रतीताश्वौ
pratītāśvau
|
प्रतीताश्वाः
pratītāśvāḥ
|
Acusativo |
प्रतीताश्वम्
pratītāśvam
|
प्रतीताश्वौ
pratītāśvau
|
प्रतीताश्वान्
pratītāśvān
|
Instrumental |
प्रतीताश्वेन
pratītāśvena
|
प्रतीताश्वाभ्याम्
pratītāśvābhyām
|
प्रतीताश्वैः
pratītāśvaiḥ
|
Dativo |
प्रतीताश्वाय
pratītāśvāya
|
प्रतीताश्वाभ्याम्
pratītāśvābhyām
|
प्रतीताश्वेभ्यः
pratītāśvebhyaḥ
|
Ablativo |
प्रतीताश्वात्
pratītāśvāt
|
प्रतीताश्वाभ्याम्
pratītāśvābhyām
|
प्रतीताश्वेभ्यः
pratītāśvebhyaḥ
|
Genitivo |
प्रतीताश्वस्य
pratītāśvasya
|
प्रतीताश्वयोः
pratītāśvayoḥ
|
प्रतीताश्वानाम्
pratītāśvānām
|
Locativo |
प्रतीताश्वे
pratītāśve
|
प्रतीताश्वयोः
pratītāśvayoḥ
|
प्रतीताश्वेषु
pratītāśveṣu
|