| Singular | Dual | Plural |
Nominativo |
प्रतीतिमती
pratītimatī
|
प्रतीतिमत्यौ
pratītimatyau
|
प्रतीतिमत्यः
pratītimatyaḥ
|
Vocativo |
प्रतीतिमति
pratītimati
|
प्रतीतिमत्यौ
pratītimatyau
|
प्रतीतिमत्यः
pratītimatyaḥ
|
Acusativo |
प्रतीतिमतीम्
pratītimatīm
|
प्रतीतिमत्यौ
pratītimatyau
|
प्रतीतिमतीः
pratītimatīḥ
|
Instrumental |
प्रतीतिमत्या
pratītimatyā
|
प्रतीतिमतीभ्याम्
pratītimatībhyām
|
प्रतीतिमतीभिः
pratītimatībhiḥ
|
Dativo |
प्रतीतिमत्यै
pratītimatyai
|
प्रतीतिमतीभ्याम्
pratītimatībhyām
|
प्रतीतिमतीभ्यः
pratītimatībhyaḥ
|
Ablativo |
प्रतीतिमत्याः
pratītimatyāḥ
|
प्रतीतिमतीभ्याम्
pratītimatībhyām
|
प्रतीतिमतीभ्यः
pratītimatībhyaḥ
|
Genitivo |
प्रतीतिमत्याः
pratītimatyāḥ
|
प्रतीतिमत्योः
pratītimatyoḥ
|
प्रतीतिमतीनाम्
pratītimatīnām
|
Locativo |
प्रतीतिमत्याम्
pratītimatyām
|
प्रतीतिमत्योः
pratītimatyoḥ
|
प्रतीतिमतीषु
pratītimatīṣu
|