| Singular | Dual | Plural |
Nominativo |
प्रत्ययकारकम्
pratyayakārakam
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाणि
pratyayakārakāṇi
|
Vocativo |
प्रत्ययकारक
pratyayakāraka
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाणि
pratyayakārakāṇi
|
Acusativo |
प्रत्ययकारकम्
pratyayakārakam
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाणि
pratyayakārakāṇi
|
Instrumental |
प्रत्ययकारकेण
pratyayakārakeṇa
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकैः
pratyayakārakaiḥ
|
Dativo |
प्रत्ययकारकाय
pratyayakārakāya
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकेभ्यः
pratyayakārakebhyaḥ
|
Ablativo |
प्रत्ययकारकात्
pratyayakārakāt
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकेभ्यः
pratyayakārakebhyaḥ
|
Genitivo |
प्रत्ययकारकस्य
pratyayakārakasya
|
प्रत्ययकारकयोः
pratyayakārakayoḥ
|
प्रत्ययकारकाणाम्
pratyayakārakāṇām
|
Locativo |
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकयोः
pratyayakārakayoḥ
|
प्रत्ययकारकेषु
pratyayakārakeṣu
|