| Singular | Dual | Plural |
Nominativo |
प्रत्ययात्मम्
pratyayātmam
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मानि
pratyayātmāni
|
Vocativo |
प्रत्ययात्म
pratyayātma
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मानि
pratyayātmāni
|
Acusativo |
प्रत्ययात्मम्
pratyayātmam
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मानि
pratyayātmāni
|
Instrumental |
प्रत्ययात्मेन
pratyayātmena
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मैः
pratyayātmaiḥ
|
Dativo |
प्रत्ययात्माय
pratyayātmāya
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मेभ्यः
pratyayātmebhyaḥ
|
Ablativo |
प्रत्ययात्मात्
pratyayātmāt
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मेभ्यः
pratyayātmebhyaḥ
|
Genitivo |
प्रत्ययात्मस्य
pratyayātmasya
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मानाम्
pratyayātmānām
|
Locativo |
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मेषु
pratyayātmeṣu
|