| Singular | Dual | Plural |
Nominativo |
प्रत्ययितम्
pratyayitam
|
प्रत्ययिते
pratyayite
|
प्रत्ययितानि
pratyayitāni
|
Vocativo |
प्रत्ययित
pratyayita
|
प्रत्ययिते
pratyayite
|
प्रत्ययितानि
pratyayitāni
|
Acusativo |
प्रत्ययितम्
pratyayitam
|
प्रत्ययिते
pratyayite
|
प्रत्ययितानि
pratyayitāni
|
Instrumental |
प्रत्ययितेन
pratyayitena
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययितैः
pratyayitaiḥ
|
Dativo |
प्रत्ययिताय
pratyayitāya
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययितेभ्यः
pratyayitebhyaḥ
|
Ablativo |
प्रत्ययितात्
pratyayitāt
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययितेभ्यः
pratyayitebhyaḥ
|
Genitivo |
प्रत्ययितस्य
pratyayitasya
|
प्रत्ययितयोः
pratyayitayoḥ
|
प्रत्ययितानाम्
pratyayitānām
|
Locativo |
प्रत्ययिते
pratyayite
|
प्रत्ययितयोः
pratyayitayoḥ
|
प्रत्ययितेषु
pratyayiteṣu
|