| Singular | Dual | Plural |
Nominativo |
प्रत्यायकम्
pratyāyakam
|
प्रत्यायके
pratyāyake
|
प्रत्यायकानि
pratyāyakāni
|
Vocativo |
प्रत्यायक
pratyāyaka
|
प्रत्यायके
pratyāyake
|
प्रत्यायकानि
pratyāyakāni
|
Acusativo |
प्रत्यायकम्
pratyāyakam
|
प्रत्यायके
pratyāyake
|
प्रत्यायकानि
pratyāyakāni
|
Instrumental |
प्रत्यायकेन
pratyāyakena
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकैः
pratyāyakaiḥ
|
Dativo |
प्रत्यायकाय
pratyāyakāya
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकेभ्यः
pratyāyakebhyaḥ
|
Ablativo |
प्रत्यायकात्
pratyāyakāt
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकेभ्यः
pratyāyakebhyaḥ
|
Genitivo |
प्रत्यायकस्य
pratyāyakasya
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकानाम्
pratyāyakānām
|
Locativo |
प्रत्यायके
pratyāyake
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकेषु
pratyāyakeṣu
|