| Singular | Dual | Plural |
| Nominativo |
प्रतिक्षितः
pratikṣitaḥ
|
प्रतिक्षितौ
pratikṣitau
|
प्रतिक्षिताः
pratikṣitāḥ
|
| Vocativo |
प्रतिक्षित
pratikṣita
|
प्रतिक्षितौ
pratikṣitau
|
प्रतिक्षिताः
pratikṣitāḥ
|
| Acusativo |
प्रतिक्षितम्
pratikṣitam
|
प्रतिक्षितौ
pratikṣitau
|
प्रतिक्षितान्
pratikṣitān
|
| Instrumental |
प्रतिक्षितेन
pratikṣitena
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितैः
pratikṣitaiḥ
|
| Dativo |
प्रतिक्षिताय
pratikṣitāya
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
| Ablativo |
प्रतिक्षितात्
pratikṣitāt
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
| Genitivo |
प्रतिक्षितस्य
pratikṣitasya
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितानाम्
pratikṣitānām
|
| Locativo |
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितेषु
pratikṣiteṣu
|