| Singular | Dual | Plural | |
| Nominativo |
प्रतीपगतिः
pratīpagatiḥ |
प्रतीपगती
pratīpagatī |
प्रतीपगतयः
pratīpagatayaḥ |
| Vocativo |
प्रतीपगते
pratīpagate |
प्रतीपगती
pratīpagatī |
प्रतीपगतयः
pratīpagatayaḥ |
| Acusativo |
प्रतीपगतिम्
pratīpagatim |
प्रतीपगती
pratīpagatī |
प्रतीपगतीः
pratīpagatīḥ |
| Instrumental |
प्रतीपगत्या
pratīpagatyā |
प्रतीपगतिभ्याम्
pratīpagatibhyām |
प्रतीपगतिभिः
pratīpagatibhiḥ |
| Dativo |
प्रतीपगतये
pratīpagataye प्रतीपगत्यै pratīpagatyai |
प्रतीपगतिभ्याम्
pratīpagatibhyām |
प्रतीपगतिभ्यः
pratīpagatibhyaḥ |
| Ablativo |
प्रतीपगतेः
pratīpagateḥ प्रतीपगत्याः pratīpagatyāḥ |
प्रतीपगतिभ्याम्
pratīpagatibhyām |
प्रतीपगतिभ्यः
pratīpagatibhyaḥ |
| Genitivo |
प्रतीपगतेः
pratīpagateḥ प्रतीपगत्याः pratīpagatyāḥ |
प्रतीपगत्योः
pratīpagatyoḥ |
प्रतीपगतीनाम्
pratīpagatīnām |
| Locativo |
प्रतीपगतौ
pratīpagatau प्रतीपगत्याम् pratīpagatyām |
प्रतीपगत्योः
pratīpagatyoḥ |
प्रतीपगतिषु
pratīpagatiṣu |