| Singular | Dual | Plural |
Nominativo |
प्रतीपदीपकम्
pratīpadīpakam
|
प्रतीपदीपके
pratīpadīpake
|
प्रतीपदीपकानि
pratīpadīpakāni
|
Vocativo |
प्रतीपदीपक
pratīpadīpaka
|
प्रतीपदीपके
pratīpadīpake
|
प्रतीपदीपकानि
pratīpadīpakāni
|
Acusativo |
प्रतीपदीपकम्
pratīpadīpakam
|
प्रतीपदीपके
pratīpadīpake
|
प्रतीपदीपकानि
pratīpadīpakāni
|
Instrumental |
प्रतीपदीपकेन
pratīpadīpakena
|
प्रतीपदीपकाभ्याम्
pratīpadīpakābhyām
|
प्रतीपदीपकैः
pratīpadīpakaiḥ
|
Dativo |
प्रतीपदीपकाय
pratīpadīpakāya
|
प्रतीपदीपकाभ्याम्
pratīpadīpakābhyām
|
प्रतीपदीपकेभ्यः
pratīpadīpakebhyaḥ
|
Ablativo |
प्रतीपदीपकात्
pratīpadīpakāt
|
प्रतीपदीपकाभ्याम्
pratīpadīpakābhyām
|
प्रतीपदीपकेभ्यः
pratīpadīpakebhyaḥ
|
Genitivo |
प्रतीपदीपकस्य
pratīpadīpakasya
|
प्रतीपदीपकयोः
pratīpadīpakayoḥ
|
प्रतीपदीपकानाम्
pratīpadīpakānām
|
Locativo |
प्रतीपदीपके
pratīpadīpake
|
प्रतीपदीपकयोः
pratīpadīpakayoḥ
|
प्रतीपदीपकेषु
pratīpadīpakeṣu
|