Singular | Dual | Plural | |
Nominativo |
प्रतीरम्
pratīram |
प्रतीरे
pratīre |
प्रतीराणि
pratīrāṇi |
Vocativo |
प्रतीर
pratīra |
प्रतीरे
pratīre |
प्रतीराणि
pratīrāṇi |
Acusativo |
प्रतीरम्
pratīram |
प्रतीरे
pratīre |
प्रतीराणि
pratīrāṇi |
Instrumental |
प्रतीरेण
pratīreṇa |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरैः
pratīraiḥ |
Dativo |
प्रतीराय
pratīrāya |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरेभ्यः
pratīrebhyaḥ |
Ablativo |
प्रतीरात्
pratīrāt |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरेभ्यः
pratīrebhyaḥ |
Genitivo |
प्रतीरस्य
pratīrasya |
प्रतीरयोः
pratīrayoḥ |
प्रतीराणाम्
pratīrāṇām |
Locativo |
प्रतीरे
pratīre |
प्रतीरयोः
pratīrayoḥ |
प्रतीरेषु
pratīreṣu |