| Singular | Dual | Plural | |
| Nominativo |
प्रतुदः
pratudaḥ |
प्रतुदौ
pratudau |
प्रतुदाः
pratudāḥ |
| Vocativo |
प्रतुद
pratuda |
प्रतुदौ
pratudau |
प्रतुदाः
pratudāḥ |
| Acusativo |
प्रतुदम्
pratudam |
प्रतुदौ
pratudau |
प्रतुदान्
pratudān |
| Instrumental |
प्रतुदेन
pratudena |
प्रतुदाभ्याम्
pratudābhyām |
प्रतुदैः
pratudaiḥ |
| Dativo |
प्रतुदाय
pratudāya |
प्रतुदाभ्याम्
pratudābhyām |
प्रतुदेभ्यः
pratudebhyaḥ |
| Ablativo |
प्रतुदात्
pratudāt |
प्रतुदाभ्याम्
pratudābhyām |
प्रतुदेभ्यः
pratudebhyaḥ |
| Genitivo |
प्रतुदस्य
pratudasya |
प्रतुदयोः
pratudayoḥ |
प्रतुदानाम्
pratudānām |
| Locativo |
प्रतुदे
pratude |
प्रतुदयोः
pratudayoḥ |
प्रतुदेषु
pratudeṣu |