| Singular | Dual | Plural | |
| Nominativo |
प्रतृत्
pratṛt |
प्रतृदी
pratṛdī |
प्रतृन्दि
pratṛndi |
| Vocativo |
प्रतृत्
pratṛt |
प्रतृदी
pratṛdī |
प्रतृन्दि
pratṛndi |
| Acusativo |
प्रतृत्
pratṛt |
प्रतृदी
pratṛdī |
प्रतृन्दि
pratṛndi |
| Instrumental |
प्रतृदा
pratṛdā |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भिः
pratṛdbhiḥ |
| Dativo |
प्रतृदे
pratṛde |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भ्यः
pratṛdbhyaḥ |
| Ablativo |
प्रतृदः
pratṛdaḥ |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भ्यः
pratṛdbhyaḥ |
| Genitivo |
प्रतृदः
pratṛdaḥ |
प्रतृदोः
pratṛdoḥ |
प्रतृदाम्
pratṛdām |
| Locativo |
प्रतृदि
pratṛdi |
प्रतृदोः
pratṛdoḥ |
प्रतृत्सु
pratṛtsu |