| Singular | Dual | Plural | |
| Nominativo |
प्रतारः
pratāraḥ |
प्रतारौ
pratārau |
प्रताराः
pratārāḥ |
| Vocativo |
प्रतार
pratāra |
प्रतारौ
pratārau |
प्रताराः
pratārāḥ |
| Acusativo |
प्रतारम्
pratāram |
प्रतारौ
pratārau |
प्रतारान्
pratārān |
| Instrumental |
प्रतारेण
pratāreṇa |
प्रताराभ्याम्
pratārābhyām |
प्रतारैः
pratāraiḥ |
| Dativo |
प्रताराय
pratārāya |
प्रताराभ्याम्
pratārābhyām |
प्रतारेभ्यः
pratārebhyaḥ |
| Ablativo |
प्रतारात्
pratārāt |
प्रताराभ्याम्
pratārābhyām |
प्रतारेभ्यः
pratārebhyaḥ |
| Genitivo |
प्रतारस्य
pratārasya |
प्रतारयोः
pratārayoḥ |
प्रताराणाम्
pratārāṇām |
| Locativo |
प्रतारे
pratāre |
प्रतारयोः
pratārayoḥ |
प्रतारेषु
pratāreṣu |