| Singular | Dual | Plural |
Nominativo |
प्रतारकः
pratārakaḥ
|
प्रतारकौ
pratārakau
|
प्रतारकाः
pratārakāḥ
|
Vocativo |
प्रतारक
pratāraka
|
प्रतारकौ
pratārakau
|
प्रतारकाः
pratārakāḥ
|
Acusativo |
प्रतारकम्
pratārakam
|
प्रतारकौ
pratārakau
|
प्रतारकान्
pratārakān
|
Instrumental |
प्रतारकेण
pratārakeṇa
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकैः
pratārakaiḥ
|
Dativo |
प्रतारकाय
pratārakāya
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकेभ्यः
pratārakebhyaḥ
|
Ablativo |
प्रतारकात्
pratārakāt
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकेभ्यः
pratārakebhyaḥ
|
Genitivo |
प्रतारकस्य
pratārakasya
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकाणाम्
pratārakāṇām
|
Locativo |
प्रतारके
pratārake
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकेषु
pratārakeṣu
|