| Singular | Dual | Plural |
| Nominativo |
प्रतारकम्
pratārakam
|
प्रतारके
pratārake
|
प्रतारकाणि
pratārakāṇi
|
| Vocativo |
प्रतारक
pratāraka
|
प्रतारके
pratārake
|
प्रतारकाणि
pratārakāṇi
|
| Acusativo |
प्रतारकम्
pratārakam
|
प्रतारके
pratārake
|
प्रतारकाणि
pratārakāṇi
|
| Instrumental |
प्रतारकेण
pratārakeṇa
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकैः
pratārakaiḥ
|
| Dativo |
प्रतारकाय
pratārakāya
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकेभ्यः
pratārakebhyaḥ
|
| Ablativo |
प्रतारकात्
pratārakāt
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकेभ्यः
pratārakebhyaḥ
|
| Genitivo |
प्रतारकस्य
pratārakasya
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकाणाम्
pratārakāṇām
|
| Locativo |
प्रतारके
pratārake
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकेषु
pratārakeṣu
|