| Singular | Dual | Plural |
Nominativo |
प्रतारणीयः
pratāraṇīyaḥ
|
प्रतारणीयौ
pratāraṇīyau
|
प्रतारणीयाः
pratāraṇīyāḥ
|
Vocativo |
प्रतारणीय
pratāraṇīya
|
प्रतारणीयौ
pratāraṇīyau
|
प्रतारणीयाः
pratāraṇīyāḥ
|
Acusativo |
प्रतारणीयम्
pratāraṇīyam
|
प्रतारणीयौ
pratāraṇīyau
|
प्रतारणीयान्
pratāraṇīyān
|
Instrumental |
प्रतारणीयेन
pratāraṇīyena
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयैः
pratāraṇīyaiḥ
|
Dativo |
प्रतारणीयाय
pratāraṇīyāya
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयेभ्यः
pratāraṇīyebhyaḥ
|
Ablativo |
प्रतारणीयात्
pratāraṇīyāt
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयेभ्यः
pratāraṇīyebhyaḥ
|
Genitivo |
प्रतारणीयस्य
pratāraṇīyasya
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयानाम्
pratāraṇīyānām
|
Locativo |
प्रतारणीये
pratāraṇīye
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयेषु
pratāraṇīyeṣu
|